Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Computing Sanskrit Meaning

गणनम्, गणना, विगणनम्, संख्यानम्, सङ्खयानम्

Definition

कस्यापि मतेन दृष्ट्या वा।
गणनाविज्ञानम्।
सा पुस्तिका यस्मिन् आयव्ययस्य विवरणं लिख्यते।
गणयित्वा प्राप्तः संकलितस्य निष्कर्षः।
कांचित् घटना कंचित् विषयं वा ज्ञातुं प्रवर्तिता पृच्छनक्रिया।
लेखनस्य पद्धतिः।
आयव्ययादीनां विवरणम्।
सा पुस्तिका यस्यां व्यक्तिवस्त्वादिविषयकं निवेदनम् आदेशं वा अस्ति।
कस्य

Example

माम् अनुसृत्य सः कार्यं कर्तुं नेच्छति।
गणितमथ कलां वैशिकीं हस्तिशिक्षां ज्ञात्वा।
सः लेखापुस्तिकायाम् आयव्ययस्य विवरणं पश्यति।
तस्य गणनम् अनुचितम्।
एतावत्या पृच्छया अपि कश्चिद् लाभः न जातः।
सर्वेषां लेखनपद्धतिः भिन्ना भवति।
वित्तकोषे प्रतिमासे गणनं भवति।
अग्निना वित्तकोशस्थाः सर्वाः पञ्जिकाः नष्टाः