Conceal Sanskrit Meaning
गुप्तीकृ, गोपाय, तिरय, तिरोधा, संछादय, ह्नु
Definition
कस्य अपि वस्तुनः अन्येषां दृष्टेः प्रतिरोधनात्मकः व्यापारः।
अन्यैः न ज्ञायेत अन्येषां दृष्टिपथं न आगच्छेत् वा इति हेतुपुरस्सरः गोपनानुकूलः व्यापारः।
सहेतुकगोपनस्य क्रिया।
Example
अहं सुरेखायाः पुस्तकम् अगोपायम्।
त्वम् इदं किमर्थम् अगूहीत्।
स्वभावस्य आच्छादनं सरलं नास्ति।
Cover in SanskritQuail in SanskritNobble in SanskritDrive Out in SanskritMaharajah in SanskritComing in SanskritResistance in SanskritAcid in SanskritMusculus in SanskritTurf Out in SanskritOld Person in SanskritRun-in in SanskritMake Pure in SanskritNotorious in SanskritValiancy in SanskritMane in SanskritTighten in SanskritAche in SanskritIrradiation in SanskritUnblinking in Sanskrit