Concealment Sanskrit Meaning
गुप्तता, गुप्तभावः, गुप्तिः, गुह्यता, गूढता, गोपनम्, गोपनीयता, गोप्यता, प्रच्छन्नता, रहस्यता, संवृतता, संवृतिः
Definition
गोपनीया अवस्था गोपनीयः भावो वा।
द्वारादिषु वातादीनां संवारणार्थे अवलग्नं वस्त्रम्।
यद् रूपादिभिः कारणैः दर्शनस्य हेतुभूतम्।
नौकायाः वाहनार्थे उपयुक्तः दण्डः।
अल्पस्य अवस्था भावो वा।
सन्धिं छित्वा अन्यस्य वस्तुनः ग्रहणस्य क्रिया भावो वा।
एकत्र सहावस्थानम्।
पदशब्दवाक्यादिभ्यः प्राप्तः भावः।
क
Example
अस्य रहस्यस्य गोपनीयता सन्धारणीया।
तस्य द्वारे जीर्णा यवनिका अस्ति।
अप्रकृतस्य सौन्दर्यस्य परिणामः क्षणभङ्गुरम्।
नाविकः क्षेपण्या नौकां वाहयति।
समयस्य अप्राचुर्यात् अहम् तत्र गन्तुम् अशक्नवम्।
रामः चौर्यं करोति।
अस्य वाक्यस्य
Distant in SanskritMake in SanskritTime And Time Again in SanskritDecent in SanskritClothing in SanskritFirm in SanskritTouched in SanskritTerzetto in SanskritUnattackable in SanskritChuck Out in SanskritMesmerised in SanskritBow in SanskritPaschal Celery in SanskritDry in SanskritHabitation in SanskritImpureness in SanskritSolace in SanskritCare in SanskritConical in SanskritGive The Axe in Sanskrit