Concede Sanskrit Meaning
पराजयम् अनुमन्
Definition
अस्वं वस्तु विचारं वा स्वं करणानुकूलः व्यापारः।
पराजयस्वीकृत्यनुकूलः व्यापारः।
अन्येषां मतानाम् अनुमोदनानुकूलः व्यापारः।
दायित्वस्वीकरणानुकूलः व्यापारः।
अविद्यमानस्य विद्यमानवत् विचिन्तनानुकूलः व्यापारः।
पदादीनाम् अङ्गीकरणानुकूलः व्यापारः।
प्रमाणरूपेण स्वीकरणानुकूलः व्यापारः।
Example
अहं हिन्दुधर्मम् अङ्गीकरोमि।
पाकिस्तानदेशस्य सेना भारतीयसेनायाः पुरतः स्वस्य पराजयम् अन्वमन्यत।
अहं भवतां मतं स्वीकरोमि।
विवाहस्य उत्तरदायित्वम् अहं स्व्यकरोत्।
प्रश्नं समाधातुं अज्ञातानां अङ्कानां स्थाने कं च खं च कल्पामहे।
परस्परं विचार्य सुरेशः आध्यक्षं स्व्यकरोत्।
न्यायालयः भवताम् असत्यान
Voluptuous in SanskritInfamy in SanskritRavening in SanskritKidnap in SanskritLustrous in SanskritMarch in SanskritSplash in SanskritSweetheart in SanskritSubstitution in SanskritDelightful in SanskritObtainable in SanskritAccessory in SanskritMoonshine in SanskritPoison Mercury in SanskritRebut in SanskritDomicile in SanskritRahu in SanskritBumblebee in SanskritComplacence in SanskritSurgical Procedure in Sanskrit