Conceited Sanskrit Meaning
अहङ्कारवान्, अहङ्कारिन्, अहंयुः, गर्वितः
Definition
यः स्वलाभपरायणः।
यः गर्वं करोति।
अवश्यकर्तव्येषु अप्रवृत्तिशीलः।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
यः आग्रहेण स्वमतम् स्थापयति।
धैर्ययुक्तः।
लज्जारहितः।
यस्य अहङ्कारो विद्यते।
मनसि प्रादुर्भूता अहं सर्वोत्कृष्टः इति अभिमानात्मिका अन्तःकरणवृत्तिः।
भयजनकम्।
यः धर्मं स्वार्थाय उपयुज्यते।
उत्साहयुक्तः।
यः प्रतिभासम्पन्नः अस्त
Example
स्वार्थपरैः मित्रता न करणीया।
राजेशः गर्वितः।
मोहनः धृष्टः अस्ति।
वीरः व्यक्तिः धैर्यात् नैकानि कार्याणि लीलया करोति।
सः लज्जाहीनः व्यक्तिः अस्ति कुत्रापि किमपि वदति।
गर्विताः ज
Born in SanskritImpossibleness in SanskritGermination in SanskritSure As Shooting in SanskritContented in SanskritSacred in SanskritThus in SanskritDrive Off in SanskritDoorkeeper in SanskritLiquidness in SanskritHorse in SanskritDig in SanskritForeword in SanskritScience Lab in SanskritPoison Oak in SanskritEstimable in SanskritTin in SanskritEnchantment in SanskritSquare in SanskritBeam Of Light in Sanskrit