Concentration Sanskrit Meaning
अनन्यचित्तता, अनन्यवृत्तिः, अभिनिविष्टता, अभिनिवेशः, अभियुक्तता, आविष्टत्वम्, आसक्तता, आसक्तिः, एकचित्तत्वम्, एकचित्ता, एकनिष्ठता, एकाग्रता, ऐकाग्र्यम्, चित्ताभिनिवेशः, निविष्टता, निवेशः, निष्ठा, निष्ठितत्वम्, परता, प्रवेशः, मनोयोगः, सघनता, सान्द्रता
Definition
एकाग्रस्य भावः।
एकचित्तस्य भावः।
सघनस्य अवस्था भावो वा।
आकारस्य परिमाणम्।
सान्द्रस्य अवस्था भावः वा।
Example
दिवाकरः एकाग्रतया स्वस्य कार्यं करोति।
सरिता प्रत्येकं कार्यं एकाग्रतया करोति।
द्रवपदार्थात् घनपदार्थस्य सघनता अधिका अस्ति।
घनपदार्थानां घनता द्रवपदार्थानाम् अपेक्षया अधिका भवति।
अस्य आम्लस्य सान्द्रतां जानातु।
Cruelty in SanskritBuilding in SanskritFrightening in SanskritLog Z's in SanskritSpider in SanskritRatio in SanskritYore in SanskritPal in SanskritKnife Edge in SanskritAction in SanskritRooster in SanskritCrane in SanskritGood in SanskritMulct in SanskritMirror Image in SanskritVoluptuous in SanskritPluto in SanskritIncompetent in SanskritSurvive in SanskritAubergine in Sanskrit