Conceptualisation Sanskrit Meaning
निरूपणम्, निर्वचनम्
Definition
क्लिष्टवाक्यादीनां स्पष्टीकरणम्।
सङ्कल्पस्य क्रिया भावो वा।
यः किमपि न वदति।
कस्मिन्नपि विषये मनसि उद्भूतं मतम्।
कस्यचित् विचारस्य मतस्य वा सम्यक् प्रकारेण प्रतिपादनम्।
Example
संस्कृतश्लोकानाम् विवरणं सुलभं नास्ति।
सङ्कल्पनाद् अनन्तरं सः अधिकेन उत्साहेन स्वस्य कार्यं करोति।
तं प्रति मम धारणा अयोग्या आसीत्।
अस्मिन् काव्ये मातृत्वभावस्य निरूपणं सम्यक् कृतम् अस्ति।
Melia Azadirachta in SanskritGas in SanskritRead in SanskritKama in SanskritSubmersed in SanskritCharioteer in SanskritTask in SanskritLiberation in SanskritMosul in SanskritProfuseness in SanskritPeacock in SanskritDisturbed in SanskritEat Up in SanskritRima Oris in SanskritWearable in SanskritPlight in SanskritConfiguration in SanskritHall Porter in SanskritGautama in SanskritTamarindus Indica in Sanskrit