Conceptualization Sanskrit Meaning
निरूपणम्, निर्वचनम्
Definition
क्लिष्टवाक्यादीनां स्पष्टीकरणम्।
यः किमपि न वदति।
कस्मिन्नपि विषये मनसि उद्भूतं मतम्।
कस्यचित् विचारस्य मतस्य वा सम्यक् प्रकारेण प्रतिपादनम्।
Example
संस्कृतश्लोकानाम् विवरणं सुलभं नास्ति।
तं प्रति मम धारणा अयोग्या आसीत्।
अस्मिन् काव्ये मातृत्वभावस्य निरूपणं सम्यक् कृतम् अस्ति।
Nilgiri Hills in SanskritOften in SanskritDiet in SanskritSpeedily in SanskritStraightaway in SanskritReduce in SanskritClever in SanskritHorse Barn in SanskritExtended in SanskritDreadful in SanskritReassured in SanskritClx in SanskritAttempt in SanskritPushup in SanskritFearfulness in SanskritStock in SanskritLoan Shark in SanskritHit in SanskritOut in SanskritDoughnut in Sanskrit