Concerted Sanskrit Meaning
अन्तर्गत, अन्तर्भूत, सम्मिलित
Definition
येन सह आप्तसम्बन्धः अस्ति।
यस्य सङ्ग्रहः कृतः।
यः कार्यादिषु साहाय्यं करोति।
सः व्यक्तिः यः कार्यादिषु भागं धारयति।
यः कस्यापि आज्ञायाम् अधिकारे वा न्यूनत्वेन अस्ति।
अधीनस्य अवस्था भावो वा।
घनिष्ठस्य अवस्था भावो वा।
यस्य आकारः सुनिश्चितः तथा च यः द्रवरूपो वायुरूपो वा नास्त
Example
मम एकः स्वजनः दिल्ली इति नगर्यां वसति।
अस्मिन् संग्रहालये नैकानि सङ्ग्रहितानि प्राचीनवस्तुनि सन्ति।
अस्मिन् कार्ये सः मम साहाय्यकर्ता अस्ति।
अस्य कार्यार्थे एकस्य अर्धिकस्य आवश्यकता अस्ति।
स्वस्य अधीस्थैः कर्मकरैः सह मीना सद्व्यवहारं करोति।
सा अती
Self-command in SanskritHurry in SanskritSoiled in SanskritLover in SanskritTemptation in SanskritResurgence in SanskritReaction in SanskritDestination in SanskritUntiring in SanskritUnknot in SanskritVenerableness in SanskritCow in SanskritCut in SanskritExpound in SanskritEar in SanskritMortal in SanskritTerrible in SanskritSame in SanskritTake Stock in SanskritVictimize in Sanskrit