Concession Sanskrit Meaning
अवमोकः
Definition
सा अनुमतिः या कस्यामपि विशेषावस्थायां कार्यं कर्तुम् अथवा कर्तव्यपूर्त्यर्थं दीयते।
विशिष्ट-कारणाद् आचार-नियमाभ्यां मोचनम्।
किमपि कर्तुं प्राप्ता स्वतंत्रता।
Example
परीक्षायां गणकयन्त्रम् उपयोक्तुं वरीयः अस्ति।
अस्मिन् आपणके प्रतिवस्तु अवमोकः प्राप्यते।
अमेरिकादेशे दास्यमुक्तिः लिंकनमहोदयस्य यत्नानाम् एव यशः अस्ति।
प्रतिवेशिना स्वस्य बालकान् भूरि विनिर्मोक्षः दत्तः।
Creative Person in SanskritPlague in SanskritAssurance in SanskritFirm in SanskritCalf in SanskritSenior in SanskritHeroism in SanskritWell in SanskritDebt in SanskritShrivel Up in SanskritResultant in SanskritSurya in SanskritCitrus Grandis in SanskritShiva in SanskritTime Interval in SanskritGetable in SanskritMaratha in SanskritWagon Train in SanskritHydrated Lime in SanskritMinor in Sanskrit