Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Concession Sanskrit Meaning

अवमोकः

Definition

सा अनुमतिः या कस्यामपि विशेषावस्थायां कार्यं कर्तुम् अथवा कर्तव्यपूर्त्यर्थं दीयते।
विशिष्ट-कारणाद् आचार-नियमाभ्यां मोचनम्।
किमपि कर्तुं प्राप्ता स्वतंत्रता।

Example

परीक्षायां गणकयन्त्रम् उपयोक्तुं वरीयः अस्ति।
अस्मिन् आपणके प्रतिवस्तु अवमोकः प्राप्यते।
अमेरिकादेशे दास्यमुक्तिः लिंकनमहोदयस्य यत्नानाम् एव यशः अस्ति।
प्रतिवेशिना स्वस्य बालकान् भूरि विनिर्मोक्षः दत्तः।