Conch Sanskrit Meaning
अन्तकुटिलः, अब्जः, अर्णोभवः, कम्बुः, कम्बोजः, कस्रुः, जलजः, दरम्, दीर्घनादः, पावनध्वनाः, पूतः, बहुनादः, महानादः, मुखरः, रेवटः, शङ्खः, श्वेतः, हरिप्रियः
Definition
तत् स्थानं यत्र जलं सम्भृतं वर्तते
तद् वचनम् यद् यथार्थम् न्यायसङ्गतम् धर्मसङ्गतं च
जन्तुविशेषः, समुद्रोद्भवजन्तुः।
जलपुष्पविशेषः यस्य गुणाः शीतलत्व-स्वादुत्व-रक्तपित्तभ्रमार्तिनाशित्वादयः।
धर्मेण शुद्धः।
जलजक्षुपविशेषः यस्य पुष्पाणि अतीव शोभनानि सन्ति ख्यातश्च।
समुद्
Example
ह्रदे कमलानि विलसन्ति।
सत्यस्य रक्षणाय तैः स्वस्य प्राणाः अर्पिताः। / वरं कूपशताद्वापी वरं वापीशतात् क्रतुः वरं क्रतुशतात् पुत्रः सत्यं पुत्रशतात् किल।
शङ्खः जलजन्तुः अस्ति। / भक्ततूर्यं गन्धतूर्यं रणतूर्यं महास्वनः संग्रामपटहः शङ्खस्तथा चाभयडिण्डिम।
Take Up in SanskritTrodden in SanskritOral Communication in SanskritFriendly Relationship in SanskritAdvance in SanskritHold Up in SanskritBreak Off in SanskritBase in SanskritEbony in SanskritPoison Oak in SanskritBleeding in SanskritSolid in SanskritVillainy in SanskritFormation in SanskritRahu in SanskritIncome Tax in SanskritBrotherhood in SanskritImproper in SanskritRest in SanskritTouch in Sanskrit