Conclusion Sanskrit Meaning
कार्यसमापनम्, निर्णयः, निर्णयणम्, निश्चयः, निश्चितम्, निष्पत्तिः, परिच्छेदः, परिसमापनम्, व्यवसायः, सम्प्रधारणम्, सिद्धीः
Definition
समापनस्य क्रिया।
कार्यसमाप्तेः क्रिया भावो वा।
विचारे स्थिरांशः।
क्रियायाः अन्तः।
ऊहादिना कस्यापि वस्तुनः स्थितेः निश्चितिः।
उचितानुचितयोः विचार्य इदं योग्यम् इति निर्धारणस्य क्रिया।
न्यायालये वादिप्रतिवादिनां दोषादोषविषये अधिकारानधिकारविषये वा प्रस्तूतान् तर्कान् श्रुत्वा दण्डाधिकारिणा कृतं निर्धारणम्।
केषाञ
Example
महात्मा गान्धी महोदयस्य मृत्युना युगस्य समाप्तिः जाता।
कार्यसमापनाद् अनन्तरं मिलिष्यामि।
होरां यावद् प्रयत्नात् अनन्तरं एव वयम् अस्य लेखस्य सारं लेखितुम् अशक्नुम।
तस्य कार्यस्य परिणामः विपरितः जातः।
भूरि निरिक्षणानन्तरम् अस्माकम् अयं निर्णयः जातः यत
Receptor in SanskritFormation in SanskritUnfortunate in SanskritCelebration in SanskritIgnore in SanskritConstitutional in SanskritPurify in SanskritIndian Ocean in SanskritThralldom in SanskritImmersion in SanskritSpeedily in SanskritRich in SanskritGautama Siddhartha in SanskritCremation in SanskritComforter in SanskritDaytime in SanskritMuckle in SanskritLiquor in SanskritTelling in SanskritExpiation in Sanskrit