Concrete Sanskrit Meaning
दलिः, लोष्टः, लोष्टम्
Definition
सूपशाकादौ रसवर्धनाय उपयुज्यम् अन्नोपकरणम्।
लघु अश्म।
कार्यादिप्रतिघातः।
यस्य आकारः सुनिश्चितः तथा च यः द्रवरूपो वायुरूपो वा नास्ति।
कस्यापि वस्तुनः एकीभूता स्निग्धा च अवस्था।
भित्तीनिर्माणे इष्टिकायोजनार्थे उपयुज्यमानः मृत्कर्करादीनां लेपः।
यस्य पदार्थस्य प्रयोगेण खाद्यं पेयं वा अधिकं स्वादिष्टं गुणकरं वा जायते सः पदार्थः।
यस्य सत्यताया
Example
यदा अश्मना युक्ते मार्गे पादत्राणेन विना गम्यते तदा अश्मरी निस्तुदति।
मोहनः मम कार्यस्य रोधनं करोति ।
शिला घना अस्ति।
सहसा मम मनः विपत्तौ अपि दृढं वर्तते।
सः भित्तिकासु मृत्तिकायाः पेषं लेपयति।
लेपकः लोष्टे
Lulu in SanskritRiddance in SanskritBasket in SanskritInception in SanskritConjoin in SanskritAudible in SanskritDry in SanskritPraise in SanskritBlotter in SanskritSorghum Bicolor in SanskritLulu in SanskritWorried in SanskritMargosa in SanskritCupboard in SanskritResolve in SanskritProscription in SanskritUnassailable in SanskritTurmeric in SanskritInsect in SanskritMirage in Sanskrit