Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Concretion Sanskrit Meaning

पाषाणरोगः

Definition

लघु अश्म।
रोगविशेषः सः रोगः यस्मिन् मूत्राशयादिषु अश्नाः उद्भवन्ति।
आसञ्जनानुकूलव्यापारः।
एकस्मिन् स्थाने एकत्रीभवनानुकूलः व्यापारः।
येन केन प्रकारेण अधिकारप्रापणानुकूलः व्यापारः।
वस्तूनां परस्परम् [एकस्य अवयवः अन्येन सह युक्तः भवति एतादृशः]आसञ्जनानुकूलः व्यापारः।

सौकर्यातिशयेन अश्ववृषभादीनां संयोजनभवनानुकूलः व्यापारः।
वृक्षात् पति

Example

यदा अश्मना युक्ते मार्गे पादत्राणेन विना गम्यते तदा अश्मरी निस्तुदति।
श्यामेन ख्यातात् चिकित्सकात् पाषाणरोगस्य चिकित्सा कृता।
बालकः मातरम् आसञ्जत्।
अस्य आसन्दस्य छिन्नः भागः अयुज्यत।

यानेन वृषभौ योजयतः।
कृषिक्षेत्रात् वालकं निष्कास्य स्थानस्य स्वच्छीकरणम्