Concurrence Sanskrit Meaning
दैवयोगः, दैविकम्, समापत्तिः
Definition
मेलनस्य भावः।
एकमतेः भावः।
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
योग्यकालः क्रिया-स्थिति-योग्यता-सम्पादक-रूपः कालिकोऽवकाशः।
द्वयोः घटनयोः बह्वीनां वा घटनानाम् अकस्मात् समवास्थानम्।
एकस्य भावः।
सा क्रिया यस्याम् अन्यम् अन्येन संयुज्य अप्राप्तस्य
Example
नाटकस्य अन्तिमे भागे नायकस्य नायिकया सह संयोगः अभवत्।
अस्य कार्यार्थे अवसरः प्राप्तः। / अवसरे एव मार्गः लङ्घनीयः नो चेत् दुर्घटनायाः शक्यता अस्ति।
दैवयोगः एव अयं यत् अहं भवन्तमेव मीलितुम् अगमम् परं भवान् एव
Dazed in SanskritSeizure in SanskritRickety in SanskritConsole in SanskritSoaking in SanskritQuick-tempered in SanskritThinking in SanskritProtector in SanskritPlant in SanskritUnaware in SanskritBrow in SanskritPricking in SanskritLeech in SanskritWidowman in SanskritUnblushing in SanskritUnobjectionable in SanskritLife Style in SanskritSummation in SanskritRam in SanskritMain in Sanskrit