Condensation Sanskrit Meaning
द्रवीकरणम्, द्रवीभवनम्
Definition
पूरितात् भाण्डादिकात् पूरितद्रव्यस्य निष्कर्षानुकूलः व्यापारः।
वृथा अत्र तत्र गमनानुकूलः व्यापारः।
जालन्या कटाहात् पदार्थानां स्थापनानुकूलः व्यापारः।
बाष्पस्य द्रवरूपे परिवर्तनम्।
कस्यापि द्रवपदार्थस्य घनीकरणस्य क्रिया।
व्यर्थम् अटनस्य क्रिया
संक्षेपस्य क्रिया।
वस्तुनः सघनतां वर्धनस्य क्रि
Example
स्थालीस्थम् ओदनं व्यरिचत्।
विद्याभ्यासं विहाय प्रतिदिनं सः इतस्ततः अटति।
सुगन्धितद्रव्यस्य निर्माणं द्रवीकरणस्य प्रक्रियया भवति।
जलस्य संघातेन हिमः जायते।
भोः, निष्कर्मा सः। चक्राटनम् एव तस्य उद्योगः।
प्रस्तुत-लेखस्य संक्षेपणम् अल्पेषु शब्देषु कुर्वन्तु।
विज्ञानशास्त्रे सङ्घननस्य महत्
Victorious in SanskritOfttimes in SanskritMarching in SanskritCombust in SanskritLocate in SanskritBaldy in SanskritDramatis Personae in SanskritRiotous in SanskritAsinine in SanskritFreeze Down in SanskritStandard Of Living in SanskritSnatcher in SanskritWorld-class in SanskritSunniness in SanskritSterile in SanskritStop in SanskritXcvii in SanskritPester in SanskritRumour in SanskritGrain in Sanskrit