Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Condition Sanskrit Meaning

अभिसंधिः, अभिसन्धिः, नियमः, प्रतिबन्धः, सङ्केतः, समयः, संविद्

Definition

मनुष्यस्य जीवनकाले विविधानां ग्रहाणां निश्चितः भोगकालः।
कस्यापि विषये प्रसङ्गे वा स्थितिः।
किमपि कार्यं कृतिः वा निषिध्यते।
कया अपि घटनया केन अपि कार्येण वा सम्बद्धा वास्तविकी तथा च तर्कसङ्गता अवस्था।
केषुचन विध्यादिषु उत्पन्नां कठिनतां दूरीकर्तुं निश्चितं कृतं विधानम्।
स्वस्थस्य

Example

मम ग्रहदशा समीचीना वर्तते।
न्यायालयस्य आदेशः यत् सार्वजनिकस्थलादिषु धूम्रपानार्थे निषेधः कृतं वर्तते।
साम्प्रदायिकेन उत्पातेन अत्र स्थितिः सम्यक् नास्ति।
सर्वकारेण प्रतिबन्धः कृतः यत् विप