Conduct Sanskrit Meaning
आचरणम्, आचारः, गतिः, चरितम्, चरित्रम्, चेष्टितम्, रीतिः, वृत्तम्, वृत्तिः, व्यवहारः, स्थितिः
Definition
प्राचीनकालीयं तद् वाहनं यद् अश्वेन अश्वैः वा उह्यते।
स्थितस्य गतिविषयकप्रेरणात्मकः व्यापारः।
वस्तुनः उपयोजनक्रिया।
समाजे अन्यैः सह कृतम् आचरणम्।
संतताभ्यासाद् जनितम् आचरणम्।
कस्मिन्नपि वस्तुनि प्राप्तं तद् तत्वं येन तद् वस्तु भिन्नम् अस्ति इति ज्ञायते।
तत् यानं यद् वृषभैः उह्यते।
जीवने वर्तनस्य रीतिः।
विशिष्य अस्त्रश
Example
महाभारते भगवान् श्रीकृष्णः अर्जुनस्य रथस्य सारथिः आसीत्।
सः स्थगितं यन्त्रं समचालयत्।
यद् उपदिष्टं तस्य प्रयोगः करणीयः।
तस्य व्यवहारः सम्यक् नास्ति।
प्रातरुत्थानं तस्य प्रवृत्तिः।
प्रत्येकस्य वस्तुनः कापि विशेषता अस्ति ए
Bore in SanskritConfront in SanskritContribution in SanskritCuriosity in SanskritWin in SanskritRebut in SanskritWorking Man in SanskritExalt in SanskritKill in SanskritRay in SanskritNice in SanskritUnmeritorious in SanskritMain in SanskritBellow in SanskritRight Away in SanskritTooth in SanskritNimbleness in SanskritSaffron in SanskritExpiry in SanskritTwenty-four Hours in Sanskrit