Conductor Sanskrit Meaning
निर्वाहकः, वाहकः, संवाहकः
Definition
यः यानं चालयति।
यः कस्यापि प्रकारस्य निर्देशं मार्गदर्शनं वा करोति।
चित्रपटादिषु सः अधिकारी यः नटानां वेशभूषादीनि तथा च तत्रस्थ दृश्यानां स्वरुपं निश्चिनोति।
यः कार्यं प्रचालयति।
यः वहने उत्तमः अस्ति।
यः लोकयाने चीटिकां दत्त्वा यात्राशुल्कं स्वीकरोति।
तद् वस्तु यद् विद्युतादि प्रवहति।
तत् वस्तु
Example
दुर्घटनाग्रस्तस्य यानस्य वाहकः प्रद्रुतः।
वयम् एतद् कार्यं कुशलस्य निर्देशकस्य मार्गदर्शनात् एव कुर्मः।
अस्य चित्रपटस्य निर्देशकः सुभाष-घई-महोदयः अस्ति।
मम पितृव्यः अस्य कार्यशालायाः निर्देशकः अस्ति।
ताम्रम् विद्युतः सुवाहकम् अस्ति।
विद्युतः संवाहकेषु ताम्रम् प्रथमे स्थाने अस्ति।
Blend in SanskritEmbellishment in SanskritCastrate in SanskritDonation in SanskritKip in SanskritProlusion in SanskritInterval in SanskritPuddle in SanskritGood in SanskritRoll in SanskritHolidaymaker in SanskritAdherent in SanskritNose in SanskritSwollen in SanskritMight in SanskritDrill in SanskritVenter in SanskritNontextual Matter in SanskritAppraiser in SanskritNarrative in Sanskrit