Coney Sanskrit Meaning
मृदुलोमकः, लम्बकर्णः, लोनकर्णः, लोलकर्णकः, शशः, शशकः
Definition
पृथिव्याः निकटतमः अतितेजस्वी खगोलीयः पिण्डः यं परितः पृथ्व्यादिग्रहाः भ्रमन्ति। तथा च यः आकाशे सुवति लोकम् कर्माणि प्रेरयति च।
पशुविशेषः, यः अप्रशस्तः, खरतुल्यनादः, प्रदीप्तपुच्छः कुनखः विवर्णः निकृत्तकर्णः द्विपमस्तकश्च।
धर्मग्रन्थैः वर्णिताः ते जीवाः ये धर्मविरोधिनः कार्यान् अकरोत् तथा च देवानां ऋषीणां च शत्रवः आसन्।
पशुविशेषः- सः
Example
अजः पर्वतं गच्छति।
पुराकाले असूराणां भयेन धर्मकार्ये काठीन्यम् अभवत्।
गजाय इक्षुः रोचते।
वायुं विना जीवनस्य कल्पनापि अशक्या।
शशः शाकभक्षः अस्ति।
गर्दभः उत्पादशयानः अस्ति।
श्येनेन झटिति मूषकः परिगृहीतः। / ""श्येनाः प्रशस्ताः प्र
Hurt in SanskritInnovational in SanskritTwentieth in SanskritEarthquake in SanskritServant in SanskritWhoredom in SanskritSettle in SanskritYajur-veda in SanskritRay in SanskritSaucy in SanskritRedolent in SanskritHard in SanskritThirty-four in SanskritGenerosity in SanskritMorbidness in SanskritSpark in SanskritDistracted in Sanskrit97 in SanskritBull in SanskritStore in Sanskrit