Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Confection Sanskrit Meaning

चिरोटाः

Definition

मस्तकावच्छेदनार्थः उपयुक्तः दीर्घपटः।
विशिष्टेन प्रकारेण निर्मितं मधुरम् अन्नम्।

किक्नसेन गोधूमपिष्टेन च निर्मितं एकं मिष्टान्नं यस्मिन् बहवः स्तराः भवन्ति।

Example

सः आतपे उष्णीषं बध्नाति।
सः मिष्टान्नं खादितुम् इच्छति।

अद्य भोजने चिरोटाः अपि आसीत्।