Confederation Sanskrit Meaning
सन्धिः
Definition
कार्यसिद्ध्यर्थं कार्यसमाविष्टानां घटकानां साम्मुख्यम्।
समयं कृत्वा परस्परं स्वाभियोगात् किञ्चिदपासनम्।
एकमतेः भावः।
वृक्षाङ्गविशेषः।
कस्य अपि सचेतनजीवस्य अवयवानाम् अन्योन्याश्रया कार्यप्रणालिः।
शत्रुतावशाद् अन्यराज्यैः सह सशस्त्रसेनाबलेन धर्मलाभार्थम् अर्थलाभार्थं यशोलाभार्थं वा योधनम्।
अवयवविशेषः, कण्ठबाहुमध्यगः अवयवः।
स्थिरस्य
Example
उभयोः पक्षयोः अयं समयः यत् ते परस्पराधिकाराणाम् उल्लङ्घनं न करिष्यन्ति।
कश्मीरविषये भारतस्य पाकिस्तानस्य च सन्धिः आवश्यकः। / शत्रूणां न हि संदध्यात्सुश्लिष्टेनापि सन्धिना।
शरीरप्रकृतेः सुचारुतया संञ्चलनार्थं प्रतिदिनं योगसाधना कर्तव्या।
यत्र अयुद्धे ध्रुवं नाशो युद्धे जीवितसंश
Discharge in SanskritHumblebee in SanskritDistinctive Feature in SanskritGain Ground in SanskritProper in SanskritForesightful in SanskritReflux in SanskritPharmaceutical in SanskritQuintet in SanskritMetre in SanskritNaked in SanskritFisherman in SanskritLawsuit in SanskritProsperity in SanskritViridity in SanskritTwisting in SanskritOuting in SanskritNatural in SanskritCongratulations in SanskritDeodar Cedar in Sanskrit