Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Conference Sanskrit Meaning

आस्थानी, परिषत्, सदः, सभा, समितिः, संसत्

Definition

निश्चितः भूभागः यत्र कश्चन प्राकृतिकः विशेषः जनानां वसतिः वा भवति।
योग्यायोग्यपरिक्षणार्थे शासननिर्मितं विचारस्थानम्।
विचारविनिमयार्थे सम्मिलिताः जनाः।
सः वस्तु यस्योपरी अन्यद् वस्तु तिष्ठति।
कस्यापि सम्यक् कार्यस्य ईश्वरस्य धर्मस्य ज्येष्ठानां च प्रति आदरपूर्णः पूज्यभावः।

Example

काशी इति हिन्दूनां धार्मिकं स्थलम्।
भ्राता धर्मसभाम् अगच्छत्।
कृषकाणां सभायां कृषकस्य विकल्पविषये विचारविनिमयः कृतः।
कस्यापि आधारः ध्रुवः आवश्यकः।
ईश्वरस्य प्रति मनसि श्रद्धा आवश्यकी।
अधुना समाजे प्रतिदिने नूतनः ग