Confidence Sanskrit Meaning
आत्मविश्वासः, धृष्टता, प्रगल्भता, प्रागल्भ्यम्
Definition
कस्मिन्नपि कस्योपरि वा कृतं संप्रत्ययनम्।
जीवननिर्वाहस्य आधारः।
स्वस्मिन् वर्तमानः विश्वासः।
तद् वृत्तम् अथवा कार्यं यद् अन्येभ्यः गुप्यते।
यः गृहनिर्माणादिकं कार्यं करोति।
कस्यचित् शासनकर्तुः शासनस्य समयः।
Example
वृद्धावस्थायां बालकः एव पित्रोः आश्रयः।
आत्मविश्वासेन कृते कार्ये सफलता प्राप्यते।
कुशलेन अट्टिलकाकारेण निर्मितम् एतद् भवनम्।
राज्ञः हर्षवर्धनस्य शासनकाले प्रजा आनन्दिता आसीत्।
Dry Out in SanskritGain in SanskritBring Back in SanskritLake in SanskritOath in SanskritMagnanimousness in SanskritPreachment in SanskritAsk in SanskritSaffron in SanskritDrink in SanskritUgly in SanskritContribution in SanskritWatch in Sanskrit42nd in SanskritSuddenly in SanskritPraise in SanskritBread in SanskritBottom in SanskritAtonement in SanskritShine in Sanskrit