Configuration Sanskrit Meaning
आकारः, आकृतिः, रूपः, संस्कारः, संस्थानम्
Definition
कस्यापि विषये प्रसङ्गे वा स्थितिः।
कस्यचित् वस्तुनः अवयवसंस्थानम्।
यस्य सदृशम् अन्यवस्तुनः निर्माणं भवति।
कस्यापि वस्तुकार्यादीनां निर्माणात् प्राक् निर्मितः तस्य बन्धः।
सः यः कस्याः अपि समष्टेः सूचकरुपेण विद्यते।
सुन्दरस्य अवस्था भावो वा।
किमपि वस्तु दृष्ट्वा तदनुसारेण तत्सदृश
Example
कस्य आकृतिः एषा।
वैज्ञानिकैः पक्षी इति प्रारूपं गृहीत्वा विमानस्य निर्माणं कृतम्।
नूतनस्य यन्त्रस्य पूर्वरुपं विनिर्मितम्।
प्रत्येकस्य राष्ट्रस्य राज्यस्य संस्थायाः वा स्वस्य चिह्नम् अस्ति एव।
कश्मिरस्य सौन्दर्यं विलोभनीयम्।
औरङ्गाबादनगरस्थः बीबी-का-मकबरा इति ताजमहल इत्यस्य प्रतिकृतिः अ
Introverted in SanskritEvil in SanskritWishful in SanskritField Of Honor in SanskritSelf-evident in SanskritIllume in SanskritMutilated in SanskritLeftist in SanskritFaker in SanskritMeasured in SanskritConfabulate in SanskritEducated in SanskritMeaningful in SanskritRetainer in SanskritDivinity in SanskritVestal in SanskritFawning in SanskritEditing in SanskritHandwriting in SanskritKing in Sanskrit