Confiscation Sanskrit Meaning
सर्वस्वदण्डः, सर्वस्वापहारः, स्वहरणम्
Definition
योग्यायोग्यपरिक्षणार्थे शासननिर्मितं विचारस्थानम्।
सः वस्तु यस्योपरी अन्यद् वस्तु तिष्ठति।
जीवननिर्वाहस्य आधारः।
यस्य विवेचनं क्रियते।
यस्य ग्रहणम् अभवत्।
ऋणस्य प्रत्यावर्तनाभावात् अधमर्णस्य स्थावर-जङ्गम-सम्पत्तेः शासनेन बलात् कृतम्
Example
भ्राता धर्मसभाम् अगच्छत्।
कस्यापि आधारः ध्रुवः आवश्यकः।
वृद्धावस्थायां बालकः एव पित्रोः आश्रयः।
कृषकैः आक्रान्तायाः भूम्याः पुनःप्रापणार्थे उपोषणम् आरब्धम्।
ऋणिना कृषकेण ऋणं न प्रतिदत्तम् अतः अभ्याग्रहणम् भवति एव।
लालामहोदयेन स्वहरणस्य
Company in SanskritGem in SanskritImpatience in SanskritUnhurriedness in SanskritPakistani Rupee in SanskritXizang in SanskritConcealment in SanskritAtheistic in SanskritTriumph in SanskritMaltreatment in SanskritCirculatory System in SanskritAppeal in SanskritBoxing in SanskritAssist in SanskritAllium Sativum in SanskritPipal in SanskritFolly in SanskritGo Away in SanskritUnunderstood in SanskritArmageddon in Sanskrit