Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Conflict Sanskrit Meaning

कलहः, वादः, विप्रतिपत्तिः, विप्रलापः, विवादः

Definition

कार्यप्रतिबन्धकक्रिया।
यत्र शत्रुभावना वर्तते।
किमपि कार्यम् अयोग्यं मत्वा तद्विषये कथनस्य क्रिया।
कस्यापि सिद्धान्तम् अन्यथाकर्तुं प्रवर्तितं मतम्।
कस्यापि विषये परस्परविषये वा प्रयुक्तं दूषितं जल्पनम्।
उभयपदप्रधानः समासः।
यस्य विषयस्य द्वौ अथवा अधिकाः विरोधिनः पक्षाः सन्ति तथा च यस्य सत्यतायाः

Example

रामस्य विरोधे सत्यपि मया निर्वाचनार्थं यतितम्।
दानेन वैराण्यपि यान्ति नाशनम्।
सम्यक् कार्यं कर्तुं कस्यापि आशङ्का न भवेत्।
पृथ्वी स्थिरा अस्ति तथा च सूर्यः गतिमान अस्ति इत्यस्य सिद्धान्तस्य प्रतिवादः प्