Conformation Sanskrit Meaning
आकारः, आकृतिः, रूपः, संस्कारः, संस्थानम्
Definition
साहित्येन सम्बन्धिता कृतिः।
कस्यापि विषये प्रसङ्गे वा स्थितिः।
उत्पादनस्य क्रिया।
कस्यचित् वस्तुनः अवयवसंस्थानम्।
यस्य सदृशम् अन्यवस्तुनः निर्माणं भवति।
कस्यापि वस्तुकार्यादीनां निर्माणात् प्राक् निर्मितः तस्य बन्धः।
सः यः कस्याः अपि समष्टेः सूचकरुपेण विद्यते।
सुन्दरस्य
Example
तुलसीदासस्य रामचरितमानस इति विश्वविख्याता साहित्यकृतिः।
कस्य आकृतिः एषा।
वैज्ञानिकैः पक्षी इति प्रारूपं गृहीत्वा विमानस्य निर्माणं कृतम्।
नूतनस्य यन्त्रस्य पूर्वरुपं विनिर्मितम्।
प्रत्येकस्य राष्ट्रस्य राज्यस्य संस्थायाः वा स्वस्य चिह्नम् अस्ति एव।
कश्मिरस्य सौन्दर्यं विलोभनीयम्।
औरङ्गाबादनगरस्थः बीबी-का-मकबरा इ
Express in SanskritPartition in SanskritDayspring in SanskritSpeedily in SanskritWalkover in SanskritPoison Oak in SanskritContestant in SanskritMight in SanskritBlend in SanskritSolar Eclipse in SanskritDolly in SanskritHovel in SanskritHit in SanskritLaurus Nobilis in SanskritLarn in SanskritBreeze in SanskritOut in SanskritLead in SanskritArm in SanskritPicture Gallery in Sanskrit