Confusion Sanskrit Meaning
भ्रमः, विभ्रमः, सम्भ्रमः
Definition
वस्तूनाम् अन्तःकरणे भासः।
एकस्मात् स्थानात् गृहीत्वा क्षुपदिनाम् अन्यत्र वपनक्रिया।
सा शक्तिः तत्त्वं वा यया अन्यानि वस्तूनि दृग्गोचराणि भवन्ति।
स्वीकारास्वीकारयोः स्थितिः।
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
व्यवस्थायाः अभावः।
कस्मिन् अपि विषये कम् अपि दोषी इति आशङ्क्य तस्य आ
Example
कन्याकुमारीनगरे आत्मचिन्तनमग्नेन विवेकानन्देन स्वामिना आत्मनः ज्ञानं प्राप्तम्।
सः कृषिक्षेत्रे जलसिञ्चनं कृत्वा धान्यस्य रोपणं करोति।
सूर्यस्य आगमनेन दिशः प्रकाशेण कास्यन्ति।
धनं याचित्वा भवता अहम् सम्भ्रमे नीता।
विनाशे काले बुद्धिः विपरीता भवति।
अनवस्थायाः कारणात् किमपि कार्यं न सम्पद्यते।
भ्रष्टाचारस्य आरोपात् सः
Mending in SanskritSkull in SanskritCognition in SanskritVagina in SanskritBunch in SanskritCatastrophe in SanskritNear in SanskritQuestion in SanskritSaturn in SanskritCorrespondence in SanskritDevelop in SanskritTelling in SanskritGesticulation in SanskritLinguistics in SanskritInventor in SanskritOrganism in SanskritDeserving in SanskritGreatness in SanskritNeb in SanskritSense in Sanskrit