Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Congenial Sanskrit Meaning

अनुकूल, अनुगत, अनुसार, अविरुद्ध

Definition

यः प्रकर्षेण कार्यक्षमः अस्ति।
कस्यापि मतेन दृष्ट्या वा।
ज्योतिश्चक्रस्य द्वादशसु समूहेषु प्रत्येका ताः च मेष इति, वृषभ इति, मिथुन इति, कर्क इति, सिंह इति, कन्या इति, तुला इति, धनु इति, मकर इति, कुम्भ इति, मीन इति च इत्येताः।
यः अनुरूपः।
यः सर्वदा सहायकः तथा च शुभचिन्तकः।
कस्यापि कार्ये अभ्यासे वा निःशेषेण निमज्जत

Example

अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
माम् अनुसृत्य सः कार्यं कर्तुं नेच्छति।
मम राशिः कन्या ।
मित्रस्य परीक्षा आपत्तिकाले भवति।
ईश्वरचिन्तने मग्नः अस्ति सः।
सज्जनानाम् उपदेशः हितकारी अस्ति।
भवतः सह सुखदा