Congenial Sanskrit Meaning
अनुकूल, अनुगत, अनुसार, अविरुद्ध
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
कस्यापि मतेन दृष्ट्या वा।
ज्योतिश्चक्रस्य द्वादशसु समूहेषु प्रत्येका ताः च मेष इति, वृषभ इति, मिथुन इति, कर्क इति, सिंह इति, कन्या इति, तुला इति, धनु इति, मकर इति, कुम्भ इति, मीन इति च इत्येताः।
यः अनुरूपः।
यः सर्वदा सहायकः तथा च शुभचिन्तकः।
कस्यापि कार्ये अभ्यासे वा निःशेषेण निमज्जत
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
माम् अनुसृत्य सः कार्यं कर्तुं नेच्छति।
मम राशिः कन्या ।
मित्रस्य परीक्षा आपत्तिकाले भवति।
ईश्वरचिन्तने मग्नः अस्ति सः।
सज्जनानाम् उपदेशः हितकारी अस्ति।
भवतः सह सुखदा
Discount in SanskritGo Forth in SanskritRabbit On in SanskritSometime in SanskritBright in SanskritMoney in SanskritDull in SanskritRed-hot in SanskritExogamy in SanskritCompassion in SanskritMainstay in SanskritWoman Of The House in SanskritComplicated in SanskritBalance in SanskritInventor in SanskritBow in SanskritCoriander in SanskritTax Revenue in SanskritInerrant in SanskritInsult in Sanskrit