Conglomerate Sanskrit Meaning
संगच्छ्, सन्निपत्, समागच्छ्, संमिल्, समे, सम्मिल्
Definition
एकस्मिन् स्थाने स्थापितानि स्थितानि वा नैकानि वस्तूनि।
योग्यताकर्तव्यादीनाम् आधारेण कृतः विभागः।
आनन्दप्राप्तिहेतुना समागतानां जनानां सङ्घातः।
Example
अस्मिन् समुदाये नैकाः महिलाः सन्ति।
नेतृषु गान्धीमहोदयस्य श्रेणी उन्नता आसीत्।
तत्र कुञ्जरयूथानि मृगयूथानि चैव हि। विचरन्ति वनान्तेषु तानि द्रक्ष्यसि राघव॥
भोजनोपरान्तं सा तेषां गणे नृत्यादिक्रीडासु मग्ना अभवत्।
Carelessly in SanskritDisturbed in SanskritSale in SanskritStand Firm in SanskritPollen in SanskritWbc in SanskritSopping in SanskritHatful in SanskritSeparate in SanskritDubiousness in SanskritDisease Of The Skin in SanskritMember in SanskritAcuity in SanskritPomelo Tree in SanskritWordless in SanskritAssoil in SanskritAdult Male in SanskritNail in SanskritAcquire in SanskritSmallness in Sanskrit