Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Congratulations Sanskrit Meaning

अनुष्टुतिः, अभिष्टव, आलोक, ईडा, उक्थम्, उपवर्णनम्, उपस्तवः, गीर्णि, गुणश्लाघा, गूर्ति, देवनम्, धिषणम्, नान्त्रम्, परिष्टवनम्, परिष्टुति, पाणः, प्रख्यातिः, प्रतिष्टुतिः, प्रतिसंधानम्, प्रशंसा, प्रशस्तिः, स्तुतिः

Definition

सा उक्तिः आचारो वा येन कस्यचित् गौरवो भवति।
कस्मिंश्चिद् विषये प्रसादप्रकटीकरणस्य क्रिया भावो वा।
कस्यपि वस्तुनः सूचिवत् अग्रभागः।
कस्यापि वस्तुनः दैर्घ्यस्य अवधिः।
षोडशधा भक्त्यन्तर्गतभक्तिविशेषः यस्मिन् उपास्यदेवतायाः गुणगौरवः क्रियते।
सजातीयवस्तूनां सक्रमं रचनायाः परम्परा।
सुखासने उरुजङ्घयोर्मध्यभागस्य ऊर्ध्वभ

Example

मातुः पितुः च आदरः करणीयः।
अस्मिन् विषये तेन कृता मम प्रशंसा अयथार्था।
दुर्योधनः श्रीकृष्णाय अकथयत् नाहं ददामि सूच्याः अग्रेण तुल्यां भूमिम् अपि पाण्डवेभ्यः।
अस्याः स्थाल्याः प्रान्तः क्षीणः अस्ति।
भक्तगणाः मन्दिरे प्रार्थनां कुर्वन्ति।
बालकः मातायाः अङ्