Conjunct Sanskrit Meaning
अन्तर्गत, अन्तर्भूत, सम्मिलित
Definition
येन सह आप्तसम्बन्धः अस्ति।
यस्य सङ्ग्रहः कृतः।
इतस्तत आकृष्य एकत्र कृतम् निबन्धनम् ।
यः कार्यादिषु साहाय्यं करोति।
सः व्यक्तिः यः कार्यादिषु भागं धारयति।
यः कस्यापि आज्ञायाम् अधिकारे वा न्यूनत्वेन अस्ति।
अधीनस्य अवस्था भावो वा।
घनिष्ठस्य अवस्था भावो वा।
यः अविभक्तःअस्ति
Example
मम एकः स्वजनः दिल्ली इति नगर्यां वसति।
अस्मिन् संग्रहालये नैकानि सङ्ग्रहितानि प्राचीनवस्तुनि सन्ति।
ऐषमः कुम्भमहासम्मेलने सम्मिलितानां जनानां धावं धावं जातम्।
अस्मिन् कार्ये सः मम साहाय्यकर्ता अस्ति।
अस्य कार्यार्थे एकस्य अर्धिकस्य आवश्यकता अस्ति।
स्वस्य अधीस्थैः
Ebon in SanskritSynonym in SanskritSay in SanskritServant in SanskritTropics in SanskritDecoration in SanskritConsiderably in SanskritWearable in SanskritWay in SanskritSenior in SanskritShaped in SanskritOsculation in SanskritKing in SanskritEncampment in SanskritYellowness in SanskritWaking in SanskritRachis in SanskritEverlasting in SanskritLove in SanskritSlave in Sanskrit