Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Conjunction Sanskrit Meaning

ग्रहयुतिः, ग्रहयोगः, दैवयोगः, दैविकम्, समापत्तिः, समुच्चयबोधकः

Definition

मेलनस्य भावः।
एकमतेः भावः।
मित्रयोः परस्परसम्बन्धः।
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
एकत्र सहावस्थानम्।
योग्यकालः क्रिया-स्थिति-योग्यता-सम्पादक-रूपः कालिकोऽवकाशः।
द्वयोः घटनयोः बह्वीनां वा घटनानाम् अकस्मात् समवास्थानम्।
सभासमित्यादयः सः सदस्यः यः स

Example

नाटकस्य अन्तिमे भागे नायकस्य नायिकया सह संयोगः अभवत्।
आयुर्वेदीयभेषजे नानाविधानाम् औषधीनां समावेशः अस्ति।
अस्य कार्यार्थे अवसरः प्राप्तः। / अवसरे एव मार्गः लङ्घनीयः नो चेत् दुर्घटनायाः शक्यता अस्ति।
दैवयोगः एव अयं यत