Conjuration Sanskrit Meaning
इन्द्रजालम्
Definition
कर्पासादेः निर्मितः पटावयवः।
शारीरिकरूपेण प्राकृतिकरूपेण वा अङ्गैः सम्बद्धः समूहः।
खगोलीयपिण्डः यः पृथ्वीं परिभ्रमति।
तत् किमपि यद् वस्तुतः नास्ति किन्तु सत्यं भासते।
मनोधर्मविशेषः।
कृत्यकृत्यसम्बन्धी दृढनिश्चयः।
किमपि वस्त्वोः अथवा व्यक्तेः गुणानां प्रशंसासूचिका आदरसूचिका वा उक्त
Example
कौशस्य सूत्रेण एतद् वस्त्रं निर्मितम्।
पाचनक्रियायां पाचनस्य तन्त्रं सहाय्यकं भवति।
अधुना मानवः चन्द्रस्य पृष्ठभागं गत्वा संशोधनं करोति।
भीष्मेण आजीवनब्रह्मचर्यस्य प्रतिज्ञा कृता।
सर्वैः गोपालस्य वीरतायाः स्तुतिः कृता।
मूढं पण्डितं कृत्वा महात्मना आश्चर्यं प्रदर्शितम
Butea Frondosa in SanskritCoriander Plant in SanskritPublic Figure in SanskritPutting To Death in SanskritParliamentarian in SanskritRetaliate in SanskritShadiness in SanskritArtificially in SanskritImpracticable in SanskritWhore in SanskritServant in SanskritFreedom in SanskritCurcuma Longa in SanskritSaid in SanskritEsteem in SanskritCamp in SanskritUnthinkable in SanskritBay Laurel in SanskritDish Out in SanskritConjuror in Sanskrit