Conjuror Sanskrit Meaning
मायाकारः, मायाकृत्, मायाजीवी, मायावी, मायिकः, मायी
Definition
सः यः रज्ज्वौ चलित्वा जनानां मनोरञ्जनं करोति।
यः वञ्चयति।
यः मायया क्रीडां करोति।
यः इन्द्रजालं करोति।
यः कपटं करोति।
इन्द्रजालेन सम्बद्धः।
Example
रज्जुयायी जनानां मनोरञ्जनं करोति।
शठं पुरुषं प्रति सावधानं भवितव्यम्।
मायाकारेण वस्त्रात् पुष्पस्य निर्माणं कृतम्।
लक्ष्मणः मायाविनं मेघनादं जघान।
अधुना नैके वञ्चकाः सन्ति।
अस्मिन् पुस्तके ऐन्द्रजालिकानां कार्याणां विषये विस्तृतं वर्णनम् अस्ति।
Maintain in SanskritInteresting in SanskritAbloom in SanskritFaint in SanskritSolace in SanskritUrbanised in SanskritRancor in SanskritEmber in SanskritGratitude in SanskritConflict in SanskritUnintelligent in SanskritThoroughgoing in SanskritInverse in SanskritPeacock in SanskritUnspotted in SanskritKnown in SanskritPleasant-tasting in SanskritSqueeze in SanskritRavening in SanskritPoke in Sanskrit