Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Connect Sanskrit Meaning

अनुबन्ध्, उपसन्धा, ग्रथ्, घट्, यु, युज्, व्यतिषञ्ज्, संग्रन्थ्, सङ्ग्रन्थ्, संधा, संनियुज्, सन्धा, संपृच्, सम्पृच्, सम्बन्ध्, संयुज्, संलग्नीकृ, संश्लेषय्, संसंज्

Definition

वस्तुद्वयान् अथवा एकस्य एव वस्तुनः भागद्वयान् सीवनेन श्यानद्रव्येण वा लग्नीकरणानुकूलः व्यापारः।
सङ्ख्यानां योगानुकूलव्यापारः।
प्रयोजनम् उद्दिश्य वस्तूनाम् धनस्य वा एकत्रीकरणानुकूलः व्यापारः।
परस्परं संलग्नानुकूलः व्यापारः।
सम्बन्धविशेषयुक्तमेलनानुकूलः व्यापारः।

Example

छात्रः दशसङ्ख्याः सुलभतया समाविशत्।
सः गृहनिर्माणाय महद्भिः प्रयत्नैः धनं सङ्गृह्णाति।
कण्ठहारं विनिर्मितुं सः सुवर्णस्य तन्त्रीः अनुबध्नाति।
विवाहः द्वे कुले संयुनक्ति।