Connect Sanskrit Meaning
अनुबन्ध्, उपसन्धा, ग्रथ्, घट्, यु, युज्, व्यतिषञ्ज्, संग्रन्थ्, सङ्ग्रन्थ्, संधा, संनियुज्, सन्धा, संपृच्, सम्पृच्, सम्बन्ध्, संयुज्, संलग्नीकृ, संश्लेषय्, संसंज्
Definition
वस्तुद्वयान् अथवा एकस्य एव वस्तुनः भागद्वयान् सीवनेन श्यानद्रव्येण वा लग्नीकरणानुकूलः व्यापारः।
सङ्ख्यानां योगानुकूलव्यापारः।
प्रयोजनम् उद्दिश्य वस्तूनाम् धनस्य वा एकत्रीकरणानुकूलः व्यापारः।
परस्परं संलग्नानुकूलः व्यापारः।
सम्बन्धविशेषयुक्तमेलनानुकूलः व्यापारः।
Example
छात्रः दशसङ्ख्याः सुलभतया समाविशत्।
सः गृहनिर्माणाय महद्भिः प्रयत्नैः धनं सङ्गृह्णाति।
कण्ठहारं विनिर्मितुं सः सुवर्णस्य तन्त्रीः अनुबध्नाति।
विवाहः द्वे कुले संयुनक्ति।
Handsome in SanskritMoneymaking in SanskritEvilness in SanskritI in SanskritTelegram in SanskritUnknown in SanskritPassion in SanskritIdentical in SanskritEnsnare in SanskritUndulate in SanskritLittle Phoebe in SanskritElectric Power in SanskritShield in SanskritCourageous in SanskritMale Horse in SanskritWriting in SanskritRace in SanskritGolden Ager in SanskritJohn Barleycorn in SanskritCome On in Sanskrit