Connected Sanskrit Meaning
युज्य, संयुक्त
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
यस्य सङ्ग्रहः कृतः।
यद् भेत्तुं न शक्यते।
सिंहादीनां स्कन्धकेशः।
शिरो मध्यस्य केशाः।
यद् शेषरहितम्।
येन सम्बन्धो वर्तते।
यः अत्यन्तं निकटः।
कालस्थानादिदृष्ट्या यः समीपः अस्ति।
कस्यापि कार्ये अभ्यासे वा निःशेषेण निमज्जति।
यस्य सीमा नास्ति।
समानवस्तूनाम् उन्नतः समूहः।
यद् विभक्तं नास्ति।
यद् विधीयते।
गुण
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
अस्मिन् संग्रहालये नैकानि सङ्ग्रहितानि प्राचीनवस्तुनि सन्ति।
प्राचीनकाले राजानः दुर्गमं दुर्गं निर्मान्ति स्म।
केसरैः सिंहः शोभते।
शिखां निबद्ध आसीनो द्विज आचमनम् चरेत्।
मम कार्यं समाप्तम् ।
ईश्वरचिन्तने मग्नः अस्ति सः।
रामश्यामयोर
Evening in SanskritPerseverance in SanskritCooking in SanskritGood in SanskritStroll in SanskritUntrained in SanskritForm in SanskritFoiled in SanskritRoughness in SanskritInert in SanskritVoyage in SanskritSaw Logs in SanskritWords in SanskritMarch in SanskritRemarkable in SanskritMagic Trick in SanskritBatrachian in SanskritAdvertising in SanskritOs in SanskritYet in Sanskrit