Connecting Sanskrit Meaning
योजक
Definition
सभासमित्यादयः सः सदस्यः यः संयोजनं करोति।
यः युनक्ति।
व्याकरणशास्त्रानुसारेण सः शब्दः यः द्वयोः शब्दयोः वाक्ययोः वा अन्वयं करोति।
यः योजयति।
Example
कारणवशात् संयोजकेन सभा आहूता।
द्वयोः नगरयोः अयं सेतुः योजकः अस्ति।
तथा इति शब्दः समुच्चयबोधकः अस्ति।
समासे योजकानि चिह्नानि सन्ति।
Double Entendre in SanskritGrumbling in SanskritFine-looking in SanskritFish in SanskritUncover in SanskritSavage in SanskritAffiliated in SanskritStep-down in SanskritShiva in SanskritArtocarpus Heterophyllus in SanskritHandsome in SanskritPap in SanskritHassle in SanskritGrowl in SanskritBazar in SanskritDiscomfort in SanskritVirgin in SanskritLinguistic Context in SanskritAsinine in SanskritNipple in Sanskrit