Connective Sanskrit Meaning
समुच्चयबोधकः
Definition
सभासमित्यादयः सः सदस्यः यः संयोजनं करोति।
यः युनक्ति।
व्याकरणशास्त्रानुसारेण सः शब्दः यः द्वयोः शब्दयोः वाक्ययोः वा अन्वयं करोति।
यः योजयति।
Example
कारणवशात् संयोजकेन सभा आहूता।
द्वयोः नगरयोः अयं सेतुः योजकः अस्ति।
तथा इति शब्दः समुच्चयबोधकः अस्ति।
समासे योजकानि चिह्नानि सन्ति।
Play A Trick On in SanskritMale Monarch in SanskritSorrowfulness in SanskritOnion in SanskritMolest in SanskritUncovering in SanskritCombination in SanskritScattering in SanskritOngoing in SanskritFiend in SanskritBlue in SanskritRepublic Of India in SanskritChip in SanskritHusbandman in SanskritDoor Guard in SanskritAbsorbed in SanskritSinner in SanskritSate in SanskritHistory in SanskritLustrous in Sanskrit