Conquering Sanskrit Meaning
वशक्रिया, वशीकरणम्, वशीकरणविद्या, संवदनम्
Definition
आकर्षणशक्तिः, यस्यां प्रयोजितायां जनाः प्रयोक्तुः इच्छया कार्यं करोति
विद्याविशेषः, मणिमन्त्रौषधैरायत्तीकरणम् येन जनाः प्रयोक्तुः इच्छया कार्यं करोति
विष्णोः अवतारविशेषः, समुद्रमन्थनकाले देवानामामृतपानायासुराणां मोहनाय च भगवदवतारः
यः मोहयति।
यः पराजयते।
येन विजयः प्राप्तः।
Example
कैश्चित् मुनयः मोहिनीविद्यायाः प्रभावेण जनान् वशीकरोति इति बहवः जनाः मन्यते
तान्त्रिकेण वशीकरणविद्यां प्रयुज्य मोहनं स्वस्य वशीकृतः
सर्वाः असुराः मोहिन्याः रूपेण आकृष्टा / धान्वन्तरं द्वादशमं त्रयोदशममेव च अपाययत् सुरानन्यान् मोहिन्या मोहयन् स्त्रिया
तस्याः मोहकं मुखं न विस्मरतुं शक्नोमि।
जिष्णुना राज्ञा पराजितः राजा बद्धः।
जनैः
Ten Thousand in SanskritSingable in SanskritSavior in SanskritHoney in SanskritHaste in SanskritFree in SanskritPenmanship in SanskritTurning Away in SanskritQuench in SanskritWork in SanskritIndian Hemp in SanskritWaist in SanskritBoast in SanskritShaddock in SanskritLesion in SanskritVillainy in SanskritWary in SanskritEvildoer in SanskritEmbellishment in SanskritBackside in Sanskrit