Conquest Sanskrit Meaning
वशक्रिया, वशीकरणम्, वशीकरणविद्या, संवदनम्
Definition
युद्धे क्रीडायां वा शत्रुपराङ्मुखीकरणम्।
आकर्षणशक्तिः, यस्यां प्रयोजितायां जनाः प्रयोक्तुः इच्छया कार्यं करोति
विद्याविशेषः, मणिमन्त्रौषधैरायत्तीकरणम् येन जनाः प्रयोक्तुः इच्छया कार्यं करोति
कार्यस्य इष्ट-फल-प्राप्तित्वाद् आदरस्य भावनया सहिता जनेषु श्रुतिः।
विष्णोः अवतारविशेषः, समुद्रमन्थनकाले देवानामामृतपानायासुराणां मोहनाय च भगवदवतारः
यः मोहयति।
विष्णोः अनु
Example
अद्य क्रीडायां भारतस्य जयः अभवत्।
कैश्चित् मुनयः मोहिनीविद्यायाः प्रभावेण जनान् वशीकरोति इति बहवः जनाः मन्यते
तान्त्रिकेण वशीकरणविद्यां प्रयुज्य मोहनं स्वस्य वशीकृतः
गणेशः सर्वकार्येषु यशं प्राप्नोति।
सर्वाः असुराः मोहिन्याः रूपेण आकृष्टा / धान्वन्तरं द्वादशमं त्रयोदशममेव च अपाययत् सुरानन्यान् मोहिन्या म
Bring Back in SanskritPress in SanskritEverlasting in SanskritLimit in SanskritEach Day in SanskritAtaraxis in SanskritSelf-destruction in SanskritSure in SanskritExcess in SanskritSlender in SanskritCaptive in SanskritAccusation in SanskritCombine in SanskritLap in SanskritHasty in SanskritOtiose in SanskritSense Experience in SanskritDestroyer in SanskritSorrow in SanskritGuidance in Sanskrit