Conscious Sanskrit Meaning
चेतनायुक्त, संज्ञायुक्त
Definition
यस्मिन् जीवः अस्ति।
उद्देश्येन सह।
यः चेतनया युक्तः अस्ति।
यः जागर्ति अथवा जागरितः।
अवधानयुक्तः।
यः जागर्ति।
सा अवस्था यस्यां सर्वेषां विषयाणां ज्ञानं भवति।
यः प्राणीति।
यस्य पूजया इच्छापूर्तिः भवति।
Example
जीवितानां प्राणिनाम् आन्तरिकवृद्धिः भवति।
सोद्देश्यम् आगतवान् अहम् अत्र।
जनैः मृतः इति घोषितः व्यक्तिः यदा वैद्यराजेन चिकित्सिता तदा तेन उक्तं सः चेतनायुक्तः अस्ति।
सीमायां सैनिकाः अहोरात्रं जागृताः एव सन्ति।
आतङ्कवादिनां संभाव्यप्रवेशस्य सूचनया सीमावर्तिनी सेना सतर्का अस्ति।
राष्
Shammer in SanskritSlew in SanskritNice in SanskritFluent in SanskritSmooth in SanskritRat in SanskritJobber in SanskritSwell Up in SanskritVillain in SanskritHollow in SanskritRadiate in SanskritReport in SanskritTime Interval in SanskritCurcuma Longa in SanskritMalevolent in SanskritWork in SanskritRex in SanskritGolden Ager in SanskritBreast in SanskritLower Rank in Sanskrit