Consciousness Sanskrit Meaning
चेतना, ज्ञातृत्वम्
Definition
अनुभूतविषयज्ञानम्।
मनसा वस्त्वादीनां प्रतीतिः।
सुखदुःखादीनाम् अनुभावकः मानसः व्यापारः।
सः शब्दः येन किञ्चित् वस्तु कश्चित् व्यक्तिः बुध्यते सम्बोध्यते वा।
सा चेतना यया सजीवाः जीवन्ति।
ज्ञातुः भावः।
वस्तूनाम् अन्तःकरणे भासः।
यः चेतनया युक्तः अस्त
Example
शैशवस्य स्मृत्या मनः प्रसीदति।
तस्मै संस्कृतस्य सम्यक् ज्ञानम् अस्ति।
चेतनाविहीनं शरीरम् अनुभूत्या रहितम्।
अस्माकं प्राचार्यस्य नामधेयं पुष्पक भट्टाचार्य इति अस्ति।
यदा शरीरात् प्राणाः निर्गच्छन्ति तदा
Question in SanskritClaver in SanskritPrimal in SanskritDesirous in SanskritTell in SanskritArthropod in SanskritFemale Internal Reproductive Organ in SanskritSlanted in SanskritCold in SanskritTx in SanskritContribution in SanskritImmunization in SanskritFighting in Sanskrit98 in SanskritIgnore in SanskritMalice in SanskritBitterness in SanskritSlightness in SanskritGrape in SanskritDire in Sanskrit