Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Consecration Sanskrit Meaning

अभिमन्त्रणम्

Definition

विधिविशेषः, सः विधिः यत्र प्रजापालनाधिकारसिद्ध्यर्थं पुरोहितेन राज्ञः सुवर्णविभूषितशङ्खे स्थापितेन जलेन कृतः अभिषेकः।
कस्मिन्नपि कार्ये संमेलनार्थे आदरपूर्वकम् आह्वानम्।
मन्त्रपाठेन संस्कारकरणम्।
मङ्गलाय मन्त्रोच्चारैः कुशेन दुर्वया च जलसिञ्चनम्।

सच्छिद्रात् पात्रात् जलस्य दुग्धस्य वा बिन्दिरूपेण स्रवणम्।
विधिविशेषः, देवतायाः मूर्तेः व

Example

राजाभिषेकात् प्राक् एव रामः वनवासं प्रतिगच्छति स्म।
शीलायाः निमन्त्रणं स्वीकृत्य अहम् अस्य कार्यार्थे अत्र उपस्थितः।
शिष्याणाम् अभिमन्त्रं कर्तुं गुरुः जलं स्व्यकरोत्।
पुरोहितः शिवलिङ्गे अभिषेचनं करोति।

भक्तः अभिषेकाय पात्रं जलेन पूरितवान्।
जनाः गृहेषु भाद्रपदचतुर्थ्यै गणेशस्य