Consecutive Sanskrit Meaning
आनन्तर्य, क्रमप्राप्त, क्रमागत
Definition
यद् क्रमेण वर्तते।
विरामेण विना।
यः परम्परया आगतः।
यः निरन्तरं भवति।
क्रमेण प्राप्तः।
Example
विश्वेस्मिन् जीवानाम् आनुक्रमिकः विकासः अभवत्।
सा विवाहसमये परम्परागतायां वेशभूषायां चारु दृष्टा।
अविरतया वर्षया जनजीवनम् आकुलीभूतम्।
आनन्तर्यात् पराजयात् सेनायाः मनोबलं क्षीणम् अभवत्।
Garble in SanskritLine in SanskritUnappetising in SanskritShaft Of Light in SanskritMarried Man in SanskritSinful in SanskritTwitter in SanskritBore in SanskritDreaded in SanskritInvite in SanskritGather in SanskritSkin in SanskritNascency in SanskritDrill in SanskritFertilizer in SanskritImpeccant in SanskritHere in SanskritDark in SanskritAghan in SanskritCutting in Sanskrit