Consent Sanskrit Meaning
अनुज्ञा, अनुज्ञानम्, अनुमतम्, अनुमतिः, अनुमोदनम्, अभ्यनुज्ञा, अभ्यनुज्ञानम्, आज्ञा, क्षमता, शक्तिः, समुज्ञानम्, सामर्थ्यम्
Definition
सा उक्तिः आचारो वा येन कस्यचित् गौरवो भवति।
यत् चिकीर्षितं तत् कर्तुं वृद्धानाम् अनुमोदनम् स्वीकृतिः वा यद् बहुधा आज्ञारूपेण वर्तते।
स्वीकरणस्य क्रिया।
एकमतेः भावः।
प्रसन्नस्य भावः।
मनोधर्मविशेषः।
मनसि प्रादुर्भूता अहं सर्वोत्कृष्टः इति अभिमानात
Example
मातुः पितुः च आदरः करणीयः।
वृद्धानाम् अनुज्ञां विना किमपि कार्यं न कुर्यात्। / पितुः अनुज्ञया एव कृष्णा हिमालयपर्वतस्य अत्युच्चतमं शिखरम् आरोहितुं प्रारभत।
भारतशासनेन अस्याः परियोजनार्थे अनुमतिः दत्ता।
गृहं गन्तुं भवता पञ्चदश दिनात् पूर्वमेव अवकाशानुमत
Mix-up in SanskritObligation in SanskritDouble in SanskritEasement in SanskritCheerfulness in SanskritMistress in SanskritCollect in SanskritClever in SanskritRear in SanskritPrise in SanskritCry in SanskritSputum in SanskritEggplant Bush in SanskritFictitious Place in SanskritCollapse in SanskritDominicus in SanskritPistil in SanskritPiper Nigrum in SanskritExcreta in SanskritCow Chip in Sanskrit