Consequence Sanskrit Meaning
प्रभावः
Definition
सः पदार्थः येन वस्तु रज्यते।
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
राष्ट्रव्यवहारस्य प्रबन्धः सञ्चालनम् च।
वस्तुनः उपयोजनक्रिया।
यः मलहीनः दोषरहितो वा।
वस्तुनः व्यावर्तकः धर्मः।
क्रियायाः अन्तः।
सुगन्धिद्रव्यम्।
महात्मनो भावः।
दुष्टं व्यसनम्।
ऊहादिना क
Example
मञ्जिष्ठेण रागेण एतद् वस्त्रम् रक्तम्।
अधुना राष्ट्रस्य शासनं भ्रष्टाचारिणां हस्ते अस्ति।
यद् उपदिष्टं तस्य प्रयोगः करणीयः।
मरुस्थले उष्ट्रकस्य पदस्य चिह्नानि दृश्यन्ते।
तस्य कार्यस्य परिणामः विपरितः जातः।
अर्चनार्थे सः कर्पुरं ज्वालयति।
हिन्दीसाहित्ये प्रेमचन्दस्
Hassle in SanskritUnrelated in SanskritWitch in SanskritStaff in SanskritInspirational in SanskritRelease in SanskritEat in SanskritSteel in SanskritCollectively in SanskritAccomplished in SanskritName in SanskritWet Nurse in SanskritCachexy in Sanskrit1000 in SanskritRemainder in SanskritCracking in SanskritLaden in SanskritUnrhymed in SanskritImitation in SanskritFisherman in Sanskrit