Conserve Sanskrit Meaning
अभिरक्ष्, गुप्, गोपाय, त्रै, निधा, पा, प्रतिरक्ष्, रक्ष्, संत्रै, सन्त्रै, संरक्ष्
Definition
कस्यापि वस्तुनः सम्पत्तेः वा बलपूर्वकं स्वामित्वम्।
रक्षणस्य क्रिया।
वस्तुनः विकारभयात् पालनानुकूलः व्यापारः।
वस्तुविशेषसम्यगावस्थानिर्वाहानुकूलः व्यापारः।
रक्षायाः क्रिया भावो वा।
वस्तुनः नाशनं न भवेत् तदर्थं तस्य सम्यक् प्रकारेण स्थापनम्।
कस्यापि वस्तुनः कतिचित् कालानन्तरम् उपयोगं कर्तुं तस्य वस्तुनः वर्तमानस्
Example
सैनिकैः दुर्गः स्वस्य अधिकारे कृतः।
सुरक्षायाः कृते ये वीराः देशस्य सीमायां तिष्ठन्ति तं प्रति जनाः कृतज्ञाः सन्ति।
वधूः एतानि आभूषणानि अस्माकं पूर्वजानां न्यासः अतः एतानि संरक्षतु।
लवणकं तैललेपेन दीर्घकालं यावत् रक्षेत्।
कृषकः कृषिक्षेत्रस्य संरक्षणं करोति।
Division in SanskritWhite Pepper in SanskritConduct in SanskritKing Of Beasts in SanskritDelude in SanskritExtended in SanskritPaid in SanskritGive Notice in SanskritToiler in SanskritSilk in SanskritValorousness in SanskritHalf-wit in SanskritMysterious in SanskritPhysical Therapy in SanskritEbon in SanskritAstronomical in SanskritHoof in SanskritForce in SanskritPall in SanskritCeo in Sanskrit