Considerably Sanskrit Meaning
अतितराम्, अतिवेलम्, अतिशयनम्, अतीवम्, अत्यन्तम्, उच्चकैः, उद्गाढम्, निकामम्, परमतः, परम्, भृशम्
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
एकस्मिन् स्थाने स्थापितानि स्थितानि वा नैकानि वस्तूनि।
मनुष्यैः इष्टिकादिभिः विनिर्मितं वासस्थानम्।
दधिमन्थनाद् प्राप्तः द्रवपदार्थः।
अत्यन्तम् श्रेयान्।
सङ्ख्यामात्रादीनां बाहुल्यम्।
दयाभावविहीनः।
अधिकस्य अवस्था भावो वा।
यावद् वाञ्च्छितं तावद् अथवा क्वचिद् वाञ्च्छिताद्
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
अस्मिन् समुदाये नैकाः महिलाः सन्ति।
श्यामः तक्रं पिबति।
कंसः क्रूरः आसीत्।
धनस्य अधिकतया कारणात् सः गर्विष्ठः।
शतानां कृते पर्याप्तं भोजनं पचतु। / भोः, यथेष्टं भुक्तं मया अधुना कणमात्रम् अपि भक्षित
Au Naturel in SanskritBreak in SanskritCastrate in SanskritBlessing in SanskritChamaeleon in SanskritYogic in SanskritRebut in SanskritUnclogged in SanskritGautama Buddha in SanskritFoam in SanskritWords in SanskritWorking Capital in SanskritMisery in SanskritArmourer in SanskritKeep in SanskritPester in SanskritNeem Tree in SanskritSlothful in SanskritKill in SanskritTwitter in Sanskrit